Original

तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ।पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ॥ ४ ॥

Segmented

तम् भीमो दशभिः बाणैः प्रत्यविध्यद् अजिह्मगैः पुनः विव्याध विंशत्या शराणाम् नत-पर्वन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p