Original

भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम् ।आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥ ३४ ॥

Segmented

भीमसेनः तु विस्फार्य चापम् हेम-परिष्कृतम् आहवे ऽतिरथो अतिष्ठत् ज्वलन् इव हुताशनः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
विस्फार्य विस्फारय् pos=vi
चापम् चाप pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
ऽतिरथो अतिरथ pos=n,g=m,c=1,n=s
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s