Original

स विह्वलो महाराज कर्णो भीमबलार्दितः ।प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ॥ ३३ ॥

Segmented

स विह्वलो महा-राज कर्णो भीम-बल-अर्दितः प्राद्रवत् जवनैः अश्वै रणम् हित्वा महा-यशाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
बल बल pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वै अश्व pos=n,g=m,c=3,n=p
रणम् रण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s