Original

स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः ।सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥ ३२ ॥

Segmented

स भीमः त्रिभिः आयस्तः सूतपुत्रम् पतत्रिभिः सुपर्ण-वेगैः विव्याध सारथिम् च अस्य सप्तभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
सुपर्ण सुपर्ण pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p