Original

स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ।सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥ ३१ ॥

Segmented

स निर्भिन्नो रणे भीमो नाराचैः मर्म-भेदिन् सुस्राव रुधिरम् भूरि पर्वतः सलिलम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्भिन्नो निर्भिद् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
यथा यथा pos=i