Original

ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम् ।गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥ ३० ॥

Segmented

ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम् गच्छति अस्तम् दिनकरे दीप्यमाना इव अंशवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
नाराचाः नाराच pos=n,g=m,c=1,n=p
प्रविशन्तो प्रविश् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
अस्तम् अस्त pos=n,g=m,c=2,n=s
दिनकरे दिनकर pos=n,g=m,c=7,n=s
दीप्यमाना दीप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अंशवः अंशु pos=n,g=m,c=1,n=p