Original

अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत् ।ननाद बलवन्नादं पुनर्विव्याध चोरसि ॥ ३ ॥

Segmented

अथ कर्णः शर-व्रातैः भीमम् बलवद् अर्दयत् ननाद बलवत्-नादम् पुनः विव्याध च उरसि

Analysis

Word Lemma Parse
अथ अथ pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
बलवद् बलवत् pos=a,g=n,c=2,n=s
अर्दयत् अर्दय् pos=v,p=3,n=s,l=lan_unaug
ननाद नद् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
उरसि उरस् pos=n,g=n,c=7,n=s