Original

ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः ।प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥ २९ ॥

Segmented

ते भीमसेनस्य भुजम् सव्यम् निर्भिद्य पत्रिणः प्राविशन् मेदिनीम् भीमाः क्रौञ्चम् पत्ररथा इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
सव्यम् सव्य pos=a,g=m,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
पत्रिणः पत्त्रिन् pos=n,g=m,c=1,n=p
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
भीमाः भीम pos=a,g=m,c=1,n=p
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
पत्ररथा पत्त्ररथ pos=n,g=m,c=1,n=p
इव इव pos=i