Original

तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः ।चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥ २८ ॥

Segmented

तम् प्रत्यविध्यद् राधेयो जाम्बूनद-विभूषितैः चतुर्दशभिः अति उग्रैः नाराचैः अविचारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
राधेयो राधेय pos=n,g=m,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part
चतुर्दशभिः चतुर्दशन् pos=a,g=m,c=3,n=p
अति अति pos=i
उग्रैः उग्र pos=a,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s