Original

प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः ।अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥ २७ ॥

Segmented

प्रसर्पमाणा मेदिन्याम् ते व्यरोचन्त मार्गणाः अर्ध-प्रविष्टाः संरब्धा बिलानि इव महा-उरगाः

Analysis

Word Lemma Parse
प्रसर्पमाणा प्रसृप् pos=va,g=m,c=1,n=p,f=part
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
मार्गणाः मार्गण pos=n,g=m,c=1,n=p
अर्ध अर्ध pos=n,comp=y
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
बिलानि बिल pos=n,g=n,c=2,n=p
इव इव pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p