Original

अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः ।क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ॥ २६ ॥

Segmented

अपिबन् सूतपुत्रस्य शोणितम् रक्त-भोजनाः क्रुद्धा इव मनुष्य-इन्द्र भुजगाः काल-चोदिताः

Analysis

Word Lemma Parse
अपिबन् पा pos=v,p=3,n=p,l=lan
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s
रक्त रक्त pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भुजगाः भुजग pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part