Original

ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः ।हेमचित्रा महाराज द्योतयन्तो दिशो दश ॥ २५ ॥

Segmented

ते तस्य कवचम् भित्त्वा स्वर्ण-पुङ्खाः महा-ओजसः हेम-चित्राः महा-राज द्योतयन्तो दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
चित्राः चित्र pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्योतयन्तो द्योतय् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p