Original

तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः ।प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥ २४ ॥

Segmented

तस्मिन् तु विवरे राजन् नाराचान् गार्ध्र-वासस् प्राहिणोत् सूतपुत्राय भीमसेनः चतुर्दशन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
विवरे विवर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
गार्ध्र गार्ध्र pos=a,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
चतुर्दशन् चतुर्दशन् pos=a,g=n,c=2,n=s