Original

तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् ।दीर्घमुष्णं श्वसन्वीरो न किंचित्प्रत्यपद्यत ॥ २३ ॥

Segmented

तम् गतासुम् अतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् दीर्घम् उष्णम् श्वसन् वीरो न किंचित् प्रत्यपद्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गतासुम् गतासु pos=a,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
कृत्वा कृ pos=vi
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan