Original

शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् ।दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥ २२ ॥

Segmented

शयानम् भिन्न-मर्मानम् दुर्मुखम् शोणित-उक्षितम् दृष्ट्वा कर्णो अश्रु-पूर्ण-अक्षः मुहूर्तम् न अभ्यवर्तत

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भिन्न भिद् pos=va,comp=y,f=part
मर्मानम् मर्मन् pos=n,g=m,c=2,n=s
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
शोणित शोणित pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan