Original

ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते ।आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥ २१ ॥

Segmented

ततस् तम् एव आधिरथि स्यन्दनम् दुर्मुखे हते आस्थितः प्रबभौ राजन् दीप्यमान इव अंशुमान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
स्यन्दनम् स्यन्दन pos=n,g=m,c=2,n=s
दुर्मुखे दुर्मुख pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्यमान दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s