Original

तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः ।सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥ २० ॥

Segmented

तस्मिन् क्षणे महा-राज नवभिः नत-पर्वभिः सु पुङ्खैः दुर्मुखम् भीमः शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s