Original

ततः कर्णं महाराज वारयित्वा शिलीमुखैः ।दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ॥ १९ ॥

Segmented

ततः कर्णम् महा-राज वारयित्वा शिलीमुखैः दुर्मुखाय रथम् शीघ्रम् प्रेषयामास पाण्डवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वारयित्वा वारय् pos=vi
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
दुर्मुखाय दुर्मुख pos=n,g=m,c=4,n=s
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s