Original

दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः ।त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ॥ १७ ॥

Segmented

दुर्योधन-वचः श्रुत्वा ततो भारत दुर्मुखः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततो ततस् pos=i
भारत भारत pos=n,g=m,c=8,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s