Original

विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे ।दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥ १५ ॥

Segmented

विरथम् तम् रथ-श्रेष्ठम् दृष्ट्वा आधिरथि आहवे दुर्योधनः ततस् राजन्न् अभ्यभाषत दुर्मुखम्

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
आधिरथि आधिरथि pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s