Original

हताश्वसूतमुत्सृज्य रथं स पतितध्वजम् ।विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥ १३ ॥

Segmented

हत-अश्व-सूतम् उत्सृज्य रथम् स पतित-ध्वजम् विस्फारयन् धनुः कर्णः तस्थौ भारत दुर्मनाः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
सूतम् सूत pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पतित पत् pos=va,comp=y,f=part
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s