Original

ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ ।ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ॥ १२ ॥

Segmented

ततो भीमो महा-बाहुः क्षुराभ्याम् भरत-ऋषभ ध्वजम् आधिरथि छित्त्वा सूतम् अभ्यहनत् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
तदा तदा pos=i