Original

तया जघानाधिरथेः सदश्वान्साधुवाहिनः ।गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥ ११ ॥

Segmented

तया जघान आधिरथि सत्-अश्वान् साधु-वाहिन् गदया भारतः क्रुद्धो वज्रेण इन्द्रः इव असुरान्

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
साधु साधु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=2,n=p
गदया गदा pos=n,g=f,c=3,n=s
भारतः भारत pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p