Original

सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् ।प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ॥ १० ॥

Segmented

सर्व-शैक्याम् चतुष्किष्कुम् गुर्वीम् रुक्म-अङ्गदाम् गदाम् प्राहिणोत् सूतपुत्राय षडस्राम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शैक्याम् शैक्य pos=a,g=f,c=2,n=s
चतुष्किष्कुम् चतुष्किष्कु pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
रुक्म रुक्म pos=n,comp=y
अङ्गदाम् अङ्गद pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
षडस्राम् अविचारयत् pos=a,g=m,c=1,n=s