Original

संजय उवाच ।स तथा विरथः कर्णः पुनर्भीमेन निर्जितः ।रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ॥ १ ॥

Segmented

संजय उवाच स तथा विरथः कर्णः पुनः भीमेन निर्जितः रथम् अन्यम् समास्थाय सद्यो विव्याध पाण्डवम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
विरथः विरथ pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
सद्यो सद्यस् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s