Original

अजय्याः पाण्डवास्तात देवैरपि सवासवैः ।न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥ ९ ॥

Segmented

अजय्याः पाण्डवाः तात देवैः अपि स वासवैः न च तद् बुध्यते मन्दः पुत्रो दुर्योधनो मम

Analysis

Word Lemma Parse
अजय्याः अजय्य pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
मन्दः मन्द pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s