Original

कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह ।सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ॥ ८ ॥

Segmented

कृतवान् यानि युद्धानि कर्णः पाण्डु-सुतैः सह सर्वत्र पाण्डवाः कर्णम् अजयन्त रण-अजिरे

Analysis

Word Lemma Parse
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
यानि यद् pos=n,g=n,c=2,n=p
युद्धानि युद्ध pos=n,g=n,c=2,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वत्र सर्वत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अजयन्त जि pos=v,p=3,n=p,l=lan
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s