Original

श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा ।भीमसेनेन समरे मोह आविशतीव माम् ॥ ६ ॥

Segmented

श्रुत्वा तु निर्जितम् कर्णम् असकृद् भीम-कर्मना भीमसेनेन समरे मोह आविशति इव माम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
असकृद् असकृत् pos=i
भीम भीम pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
मोह मोह pos=n,g=m,c=1,n=s
आविशति आविश् pos=v,p=3,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s