Original

कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः ।जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥ ५ ॥

Segmented

कर्णम् प्राप्य रणे सूत मम पुत्रः सुयोधनः जेतुम् उत्सहते पार्थान् स गोविन्दान् स सात्वतान्

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
रणे रण pos=n,g=m,c=7,n=s
सूत सूत pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
गोविन्दान् गोविन्द pos=n,g=m,c=2,n=p
pos=i
सात्वतान् सात्वत pos=n,g=m,c=2,n=p