Original

तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः ।न जहौ समरे भीमं क्रुद्धरूपं परंतपः ॥ ४१ ॥

Segmented

तथा अपि अतिरथः कर्णो भिद्यमानः स्म सायकैः न जहौ समरे भीमम् क्रुध्-रूपम् परंतपः

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
भिद्यमानः भिद् pos=va,g=m,c=1,n=s,f=part
स्म स्म pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
pos=i
जहौ हा pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s