Original

स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् ।समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः ॥ ४० ॥

Segmented

स तु तम् विरथम् कृत्वा स्मयन्न् अत्यन्त-वैरिणम् समाचिनोद् बाण-गणैः शतघ्नीम् इव शङ्कुभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
अत्यन्त अत्यन्त pos=a,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
समाचिनोद् समाचि pos=v,p=3,n=s,l=lan
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
शतघ्नीम् शतघ्नी pos=n,g=f,c=2,n=s
इव इव pos=i
शङ्कुभिः शङ्कु pos=n,g=m,c=3,n=p