Original

कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे ।अत्र मन्ये समायत्तो जयो वाजय एव वा ॥ ४ ॥

Segmented

कथम् च युद्धम् भूयो ऽभूत् तयोः प्राण-दुरोदरे अत्र मन्ये समायत्तो जयो वा अजयः एव वा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भूयो भूयस् pos=a,g=n,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तयोः तद् pos=n,g=m,c=6,n=d
प्राण प्राण pos=n,comp=y
दुरोदरे दुरोदर pos=n,g=m,c=7,n=s
अत्र अत्र pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
समायत्तो समायत् pos=va,g=m,c=1,n=s,f=part
जयो जय pos=n,g=m,c=1,n=s
वा वा pos=i
अजयः अजय pos=n,g=m,c=1,n=s
एव एव pos=i
वा वा pos=i