Original

स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् ।रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥ ३९ ॥

Segmented

सु अलंकृतम् क्षितौ क्षुण्णम् चेष्टमानम् यथा उरगम् रुदन्न् आर्तः ते सुतम् कर्णः चक्रे प्रदक्षिणम्

Analysis

Word Lemma Parse
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षुण्णम् क्षुद् pos=va,g=m,c=2,n=s,f=part
चेष्टमानम् चेष्ट् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
उरगम् उरग pos=n,g=m,c=2,n=s
रुदन्न् रुद् pos=va,g=m,c=1,n=s,f=part
आर्तः आर्त pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s