Original

भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः ।दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥ ३८ ॥

Segmented

भीमसेनो ऽपि संक्रुद्धः स अश्व-यन्तारम् आशुगैः दुर्जयम् भिन्न-मर्मानम् अनयद् यम-सादनम्

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
अश्व अश्व pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p
दुर्जयम् दुर्जय pos=n,g=m,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
मर्मानम् मर्मन् pos=n,g=m,c=2,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s