Original

स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् ।षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ॥ ३७ ॥

Segmented

स भीमम् नवभिः बाणैः अश्वान् अष्टभिः अर्दयत् षड्भिः सूतम् त्रिभिः केतुम् पुनस् तम् च अपि सप्तभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
अर्दयत् अर्दय् pos=v,p=3,n=s,l=lan_unaug
षड्भिः षष् pos=n,g=m,c=3,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
केतुम् केतु pos=n,g=m,c=2,n=s
पुनस् पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p