Original

एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् ।अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान् ॥ ३६ ॥

Segmented

एवम् उक्तवान् तथा इति उक्त्वा तव पुत्रः ते आत्मजम् अभ्यद्रवद् भीमसेनम् व्यासक्तम् विकिरञ् शरान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
व्यासक्तम् व्यासञ्ज् pos=va,g=m,c=2,n=s,f=part
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p