Original

तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः ।वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥ ३४ ॥

Segmented

तथा कृच्छ्र-गतम् दृष्ट्वा कर्णम् दुर्योधनो नृपः वेपमान इव क्रोधाद् व्यादिदेश अथ दुर्जयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
वेपमान विप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दुर्जयम् दुर्जय pos=n,g=m,c=2,n=s