Original

प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः ।शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥ ३२ ॥

Segmented

प्रहसन्तौ तथा अन्योन्यम् भर्त्सयन्तौ मुहुः मुहुः शङ्ख-शब्दम् च कुर्वाणौ युयुधाते परस्परम्

Analysis

Word Lemma Parse
प्रहसन्तौ प्रहस् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
भर्त्सयन्तौ भर्त्सय् pos=va,g=m,c=1,n=d,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
शङ्ख शङ्ख pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
कुर्वाणौ कृ pos=va,g=m,c=1,n=d,f=part
युयुधाते युध् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s