Original

निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् ।अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥ ३१ ॥

Segmented

निर्दहन्तौ महा-राज शर-वृष्ट्या परस्परम् अन्योन्यम् अभिवीक्षन्तौ कोपाद् विवृत-लोचनौ

Analysis

Word Lemma Parse
निर्दहन्तौ निर्दह् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवीक्षन्तौ अभिवीक्ष् pos=va,g=m,c=1,n=d,f=part
कोपाद् कोप pos=n,g=m,c=5,n=s
विवृत विवृ pos=va,comp=y,f=part
लोचनौ लोचन pos=n,g=m,c=1,n=d