Original

महागजाविवासाद्य विषाणाग्रैः परस्परम् ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ३० ॥

Segmented

महा-गजौ इव आसाद्य विषाण-अग्रैः परस्परम् शरैः पूर्ण-आयत-उत्सृष्टैः अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
गजौ गज pos=n,g=m,c=1,n=d
इव इव pos=i
आसाद्य आसादय् pos=vi
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit