Original

अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ ।अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥ २९ ॥

Segmented

अन्योन्यम् प्रजिहीर्षन्ताव् अन्योन्यस्य अन्तर-एषिनः अन्योन्यम् अभिवीक्षन्तौ गोष्ठेषु इव महा-ऋषभौ

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रजिहीर्षन्ताव् प्रजिहीर्ष् pos=va,g=m,c=1,n=d,f=part
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अन्तर अन्तर pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवीक्षन्तौ अभिवीक्ष् pos=va,g=m,c=1,n=d,f=part
गोष्ठेषु गोष्ठ pos=n,g=m,c=7,n=p
इव इव pos=i
महा महत् pos=a,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d