Original

तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे ।शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम् ॥ २८ ॥

Segmented

तौ वृषौ इव नर्दन्तौ बलिनौ वाशिता-अन्तरे शार्दूलौ इव च अन्योन्यम् अत्यर्थम् च हि अगर्जताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
बलिनौ बलिन् pos=a,g=m,c=1,n=d
वाशिता वाशिता pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
इव इव pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
pos=i
हि हि pos=i
अगर्जताम् गर्ज् pos=v,p=3,n=d,l=lan