Original

तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः ।वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ।छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥ २७ ॥

Segmented

वसुषेणेन निर्मुक्तान् नव राजन् महा-शरान् छित्त्वा भीमो महा-राज नादम् सिंह इव अनदत्

Analysis

Word Lemma Parse
वसुषेणेन वसुषेण pos=n,g=m,c=3,n=s
निर्मुक्तान् निर्मुच् pos=va,g=m,c=2,n=p,f=part
नव नवन् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
शरान् शर pos=n,g=m,c=2,n=p
छित्त्वा छिद् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नादम् नाद pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan