Original

कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् ।विकृष्य च महातेजा व्यसृजत्सायकान्नव ॥ २६ ॥

Segmented

कर्णो अपि अन्यत् धनुः गृह्य हेम-पृष्ठम् दुरासदम् विकृष्य च महा-तेजाः व्यसृजत् सायकान् नव

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
हेम हेमन् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सायकान् सायक pos=n,g=m,c=2,n=p
नव नवन् pos=n,g=n,c=2,n=s