Original

प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः ।स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥ २५ ॥

Segmented

प्राहिणोत् नव संरब्धः शरान् बर्हिण-वासस् स्वर्ण-पुङ्खान् शिला-धौतान् यम-दण्ड-उपमान् मृधे

Analysis

Word Lemma Parse
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
नव नवन् pos=n,g=n,c=2,n=s
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
बर्हिण बर्हिण pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
धौतान् धाव् pos=va,g=m,c=2,n=p,f=part
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
मृधे मृध pos=n,g=m,c=7,n=s