Original

छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् ।मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष ॥ २४ ॥

Segmented

छित्त्वा शक्तिम् ततो भीमो निर्मुक्त-उरग-संनिभाम् मार्गमाण इव प्राणान् सूतपुत्रस्य मारिष

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
संनिभाम् संनिभ pos=a,g=f,c=2,n=s
मार्गमाण मार्ग् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s