Original

शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् ।ननाद सुमहानादं बलवान्सूतनन्दनः ।तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन् ॥ २२ ॥

Segmented

शक्तिम् विसृज्य राधेयः पुरंदर इव अशनिम् ननाद सु महा-नादम् बलवान् सूतनन्दनः तम् च नादम् ततः श्रुत्वा पुत्राः ते हृष्टाः अभवन्

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विसृज्य विसृज् pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=1,n=s
इव इव pos=i
अशनिम् अशनि pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सूतनन्दनः सूतनन्दन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
नादम् नाद pos=n,g=m,c=2,n=s
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan