Original

प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् ।समुत्क्षिप्य च राधेयः संधाय च महाबलः ।चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥ २१ ॥

Segmented

प्रगृह्य च महा-शक्तिम् काल-शक्ति इव अपराम् समुत्क्षिप्य च राधेयः संधाय च महा-बलः चिक्षेप भीमसेनाय जीवितान्त-करीम् इव

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
pos=i
महा महत् pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
काल काल pos=n,comp=y
शक्ति शक्ति pos=n,g=m,c=2,n=s
इव इव pos=i
अपराम् अपर pos=n,g=f,c=2,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
जीवितान्त जीवितान्त pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
इव इव pos=i