Original

स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः ।शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत् ॥ २० ॥

Segmented

स काङ्क्षन् भीमसेनस्य वधम् वैकर्तनो वृषः शक्तिम् कनक-वैडूर्य-चित्र-दण्डाम् परामृशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काङ्क्षन् काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
कनक कनक pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
चित्र चित्र pos=a,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan