Original

त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि ।वारयेद्यो रणे कर्णः सयक्षासुरमानवान् ॥ २ ॥

Segmented

त्रिदशान् अपि च उद्युक्तान् सर्व-शस्त्र-धरान् युधि वारयेद् यो रणे कर्णः स यक्ष-असुर-मानवान्

Analysis

Word Lemma Parse
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
उद्युक्तान् उद्युज् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
वारयेद् वारय् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
यक्ष यक्ष pos=n,comp=y
असुर असुर pos=n,comp=y
मानवान् मानव pos=n,g=m,c=2,n=p